B 272-5 Vāgmatīmāhātmya
Manuscript culture infobox
Filmed in: B 272/5
Title: Vāgmatīmāhātmya
Dimensions: 25.4 x 11 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/418
Remarks:
Reel No. B 272/5
Inventory No. 83861
Title Vāgmatīyātrā
Remarks
Author
Subject Mahātmya
Language Sanskrit, Nepali
Text Features index of various tirtha with in Vagmatī-river with snānamantra
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.4 x 11.0 cm
Binding Hole
Folios 4
Lines per Folio 10–12
Foliation figures on upper left-hand and lower right-hand margin of the verso, beneath the abbreviated title Vā. Yā. and Rāmaḥ
Place of Deposit NAK
Accession No. 3/418/4
Manuscript Features
Excerpts
Beginning
atha snāna vidhi
(2)mahāpātakāt
(3)agamyāgamanāt
(4)paradārāvimardanāt
(5)bhrūṇahananāt
(6)papti(!)vaṃcanāt
(7)rajasvalāvasthāyāṃ dravya(8)sparśāt
(9)malinī maithunāt
(10)rajodoṣāt
(11)vāgmatisnātakāḥ mucyaṃte (!)
(1)jalale ācamanle aṃga(2)doṣ aspṛśparśadoṣaḥ (!) (3)mithyābhāṣaṇadoṣāḥ naśyaṃti (4)snānena mānasapāpaṃ naśyati (5)parvāṇi (6)8/9/30/14/15/ saṃkramaṇa (7)caṃdrasūryoparāgau mahāpā(8)tādi 12 yugādi (fol. 1v1–11,1–8)
End
tīrtha jāne aghillā dina prātaḥ kṛ(4)tya samāptagarisaki muṇḍanādisa(5)rvaprāyaścittagodāna gari○ brahmacarya(6)mā rahi○ satyavacana volanu○ kāmakro(7)dhādijiti○ ekabhaktabhai haviṣya(8) khānu○ saṃdhyāmā○ āphno nityakarma(9) saki○ paramareko(!) dhyānaga○ bhaimā su(10)tanu○ jānedina nabolikana daṃtadhā(11)vana○ snāna○ japagari○ vāgvatīko sva(12)rūpako dhyāna gari saṃpūrṇa cāhinyā (1)pūjāko sāmagrī li○ vā(2)gvatīyātrā garchubhanyā saṃkalpa(3)gari gharavāṭa jānu ○ savaitīrtha(4)mā snāna gardā○ pailhe vāgvatī(5)kā svarūpakodhyāna gari○ 2 va(6)stra sahita bhai snāna garnu○ natra pha(7)la pāidaina śubham (fol. 4r3–12,1–7)
Colophon
iti vāvatīyātrā samāptā jmā 156 (fol. 4r)
Microfilm Details
Reel No. B 272/5
Date of Filming 01-05-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 02-05-2004